सुबन्तावली ?उभयपद्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयपात् उभयपादी उभयपादः
सम्बोधनम्उभयपात् उभयपादी उभयपादः
द्वितीयाउभयपादम् उभयपादी उभयपादः
तृतीयाउभयपदा उभयपाद्भ्याम् उभयपाद्भिः
चतुर्थीउभयपदे उभयपाद्भ्याम् उभयपाद्भ्यः
पञ्चमीउभयपदः उभयपाद्भ्याम् उभयपाद्भ्यः
षष्ठीउभयपदः उभयपादोः उभयपादाम्
सप्तमीउभयपदि उभयपादोः उभयपात्सु

समास उभयपत्

अव्यय ॰उभयपत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria