Declension table of ?ubhayaguṇa

Deva

MasculineSingularDualPlural
Nominativeubhayaguṇaḥ ubhayaguṇau ubhayaguṇāḥ
Vocativeubhayaguṇa ubhayaguṇau ubhayaguṇāḥ
Accusativeubhayaguṇam ubhayaguṇau ubhayaguṇān
Instrumentalubhayaguṇena ubhayaguṇābhyām ubhayaguṇaiḥ ubhayaguṇebhiḥ
Dativeubhayaguṇāya ubhayaguṇābhyām ubhayaguṇebhyaḥ
Ablativeubhayaguṇāt ubhayaguṇābhyām ubhayaguṇebhyaḥ
Genitiveubhayaguṇasya ubhayaguṇayoḥ ubhayaguṇānām
Locativeubhayaguṇe ubhayaguṇayoḥ ubhayaguṇeṣu

Compound ubhayaguṇa -

Adverb -ubhayaguṇam -ubhayaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria