सुबन्तावली ?उभयगुण

Roma

पुमान्एकद्विबहु
प्रथमाउभयगुणः उभयगुणौ उभयगुणाः
सम्बोधनम्उभयगुण उभयगुणौ उभयगुणाः
द्वितीयाउभयगुणम् उभयगुणौ उभयगुणान्
तृतीयाउभयगुणेन उभयगुणाभ्याम् उभयगुणैः उभयगुणेभिः
चतुर्थीउभयगुणाय उभयगुणाभ्याम् उभयगुणेभ्यः
पञ्चमीउभयगुणात् उभयगुणाभ्याम् उभयगुणेभ्यः
षष्ठीउभयगुणस्य उभयगुणयोः उभयगुणानाम्
सप्तमीउभयगुणे उभयगुणयोः उभयगुणेषु

समास उभयगुण

अव्यय ॰उभयगुणम् ॰उभयगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria