Declension table of ?ubhayacchannā

Deva

FeminineSingularDualPlural
Nominativeubhayacchannā ubhayacchanne ubhayacchannāḥ
Vocativeubhayacchanne ubhayacchanne ubhayacchannāḥ
Accusativeubhayacchannām ubhayacchanne ubhayacchannāḥ
Instrumentalubhayacchannayā ubhayacchannābhyām ubhayacchannābhiḥ
Dativeubhayacchannāyai ubhayacchannābhyām ubhayacchannābhyaḥ
Ablativeubhayacchannāyāḥ ubhayacchannābhyām ubhayacchannābhyaḥ
Genitiveubhayacchannāyāḥ ubhayacchannayoḥ ubhayacchannānām
Locativeubhayacchannāyām ubhayacchannayoḥ ubhayacchannāsu

Adverb -ubhayacchannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria