सुबन्तावली ?उभयच्छन्ना

Roma

स्त्रीएकद्विबहु
प्रथमाउभयच्छन्ना उभयच्छन्ने उभयच्छन्नाः
सम्बोधनम्उभयच्छन्ने उभयच्छन्ने उभयच्छन्नाः
द्वितीयाउभयच्छन्नाम् उभयच्छन्ने उभयच्छन्नाः
तृतीयाउभयच्छन्नया उभयच्छन्नाभ्याम् उभयच्छन्नाभिः
चतुर्थीउभयच्छन्नायै उभयच्छन्नाभ्याम् उभयच्छन्नाभ्यः
पञ्चमीउभयच्छन्नायाः उभयच्छन्नाभ्याम् उभयच्छन्नाभ्यः
षष्ठीउभयच्छन्नायाः उभयच्छन्नयोः उभयच्छन्नानाम्
सप्तमीउभयच्छन्नायाम् उभयच्छन्नयोः उभयच्छन्नासु

अव्यय ॰उभयच्छन्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria