Declension table of ?ubhayacara

Deva

NeuterSingularDualPlural
Nominativeubhayacaram ubhayacare ubhayacarāṇi
Vocativeubhayacara ubhayacare ubhayacarāṇi
Accusativeubhayacaram ubhayacare ubhayacarāṇi
Instrumentalubhayacareṇa ubhayacarābhyām ubhayacaraiḥ
Dativeubhayacarāya ubhayacarābhyām ubhayacarebhyaḥ
Ablativeubhayacarāt ubhayacarābhyām ubhayacarebhyaḥ
Genitiveubhayacarasya ubhayacarayoḥ ubhayacarāṇām
Locativeubhayacare ubhayacarayoḥ ubhayacareṣu

Compound ubhayacara -

Adverb -ubhayacaram -ubhayacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria