Declension table of ubhayabhāgahara

Deva

NeuterSingularDualPlural
Nominativeubhayabhāgaharam ubhayabhāgahare ubhayabhāgaharāṇi
Vocativeubhayabhāgahara ubhayabhāgahare ubhayabhāgaharāṇi
Accusativeubhayabhāgaharam ubhayabhāgahare ubhayabhāgaharāṇi
Instrumentalubhayabhāgahareṇa ubhayabhāgaharābhyām ubhayabhāgaharaiḥ
Dativeubhayabhāgaharāya ubhayabhāgaharābhyām ubhayabhāgaharebhyaḥ
Ablativeubhayabhāgaharāt ubhayabhāgaharābhyām ubhayabhāgaharebhyaḥ
Genitiveubhayabhāgaharasya ubhayabhāgaharayoḥ ubhayabhāgaharāṇām
Locativeubhayabhāgahare ubhayabhāgaharayoḥ ubhayabhāgahareṣu

Compound ubhayabhāgahara -

Adverb -ubhayabhāgaharam -ubhayabhāgaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria