Declension table of ?ubhayātmakā

Deva

FeminineSingularDualPlural
Nominativeubhayātmakā ubhayātmake ubhayātmakāḥ
Vocativeubhayātmake ubhayātmake ubhayātmakāḥ
Accusativeubhayātmakām ubhayātmake ubhayātmakāḥ
Instrumentalubhayātmakayā ubhayātmakābhyām ubhayātmakābhiḥ
Dativeubhayātmakāyai ubhayātmakābhyām ubhayātmakābhyaḥ
Ablativeubhayātmakāyāḥ ubhayātmakābhyām ubhayātmakābhyaḥ
Genitiveubhayātmakāyāḥ ubhayātmakayoḥ ubhayātmakānām
Locativeubhayātmakāyām ubhayātmakayoḥ ubhayātmakāsu

Adverb -ubhayātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria