सुबन्तावली ?उभयात्मका

Roma

स्त्रीएकद्विबहु
प्रथमाउभयात्मका उभयात्मके उभयात्मकाः
सम्बोधनम्उभयात्मके उभयात्मके उभयात्मकाः
द्वितीयाउभयात्मकाम् उभयात्मके उभयात्मकाः
तृतीयाउभयात्मकया उभयात्मकाभ्याम् उभयात्मकाभिः
चतुर्थीउभयात्मकायै उभयात्मकाभ्याम् उभयात्मकाभ्यः
पञ्चमीउभयात्मकायाः उभयात्मकाभ्याम् उभयात्मकाभ्यः
षष्ठीउभयात्मकायाः उभयात्मकयोः उभयात्मकानाम्
सप्तमीउभयात्मकायाम् उभयात्मकयोः उभयात्मकासु

अव्यय ॰उभयात्मकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria