Declension table of ?ubhayānumatā

Deva

FeminineSingularDualPlural
Nominativeubhayānumatā ubhayānumate ubhayānumatāḥ
Vocativeubhayānumate ubhayānumate ubhayānumatāḥ
Accusativeubhayānumatām ubhayānumate ubhayānumatāḥ
Instrumentalubhayānumatayā ubhayānumatābhyām ubhayānumatābhiḥ
Dativeubhayānumatāyai ubhayānumatābhyām ubhayānumatābhyaḥ
Ablativeubhayānumatāyāḥ ubhayānumatābhyām ubhayānumatābhyaḥ
Genitiveubhayānumatāyāḥ ubhayānumatayoḥ ubhayānumatānām
Locativeubhayānumatāyām ubhayānumatayoḥ ubhayānumatāsu

Adverb -ubhayānumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria