सुबन्तावली ?उभयानुमता

Roma

स्त्रीएकद्विबहु
प्रथमाउभयानुमता उभयानुमते उभयानुमताः
सम्बोधनम्उभयानुमते उभयानुमते उभयानुमताः
द्वितीयाउभयानुमताम् उभयानुमते उभयानुमताः
तृतीयाउभयानुमतया उभयानुमताभ्याम् उभयानुमताभिः
चतुर्थीउभयानुमतायै उभयानुमताभ्याम् उभयानुमताभ्यः
पञ्चमीउभयानुमतायाः उभयानुमताभ्याम् उभयानुमताभ्यः
षष्ठीउभयानुमतायाः उभयानुमतयोः उभयानुमतानाम्
सप्तमीउभयानुमतायाम् उभयानुमतयोः उभयानुमतासु

अव्यय ॰उभयानुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria