Declension table of ?ubhayānumata

Deva

MasculineSingularDualPlural
Nominativeubhayānumataḥ ubhayānumatau ubhayānumatāḥ
Vocativeubhayānumata ubhayānumatau ubhayānumatāḥ
Accusativeubhayānumatam ubhayānumatau ubhayānumatān
Instrumentalubhayānumatena ubhayānumatābhyām ubhayānumataiḥ ubhayānumatebhiḥ
Dativeubhayānumatāya ubhayānumatābhyām ubhayānumatebhyaḥ
Ablativeubhayānumatāt ubhayānumatābhyām ubhayānumatebhyaḥ
Genitiveubhayānumatasya ubhayānumatayoḥ ubhayānumatānām
Locativeubhayānumate ubhayānumatayoḥ ubhayānumateṣu

Compound ubhayānumata -

Adverb -ubhayānumatam -ubhayānumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria