सुबन्तावली ?उभयानुमत

Roma

पुमान्एकद्विबहु
प्रथमाउभयानुमतः उभयानुमतौ उभयानुमताः
सम्बोधनम्उभयानुमत उभयानुमतौ उभयानुमताः
द्वितीयाउभयानुमतम् उभयानुमतौ उभयानुमतान्
तृतीयाउभयानुमतेन उभयानुमताभ्याम् उभयानुमतैः उभयानुमतेभिः
चतुर्थीउभयानुमताय उभयानुमताभ्याम् उभयानुमतेभ्यः
पञ्चमीउभयानुमतात् उभयानुमताभ्याम् उभयानुमतेभ्यः
षष्ठीउभयानुमतस्य उभयानुमतयोः उभयानुमतानाम्
सप्तमीउभयानुमते उभयानुमतयोः उभयानुमतेषु

समास उभयानुमत

अव्यय ॰उभयानुमतम् ॰उभयानुमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria