Declension table of uṭa

Deva

MasculineSingularDualPlural
Nominativeuṭaḥ uṭau uṭāḥ
Vocativeuṭa uṭau uṭāḥ
Accusativeuṭam uṭau uṭān
Instrumentaluṭena uṭābhyām uṭaiḥ uṭebhiḥ
Dativeuṭāya uṭābhyām uṭebhyaḥ
Ablativeuṭāt uṭābhyām uṭebhyaḥ
Genitiveuṭasya uṭayoḥ uṭānām
Locativeuṭe uṭayoḥ uṭeṣu

Compound uṭa -

Adverb -uṭam -uṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria