सुबन्तावली उट

Roma

पुमान्एकद्विबहु
प्रथमाउटः उटौ उटाः
सम्बोधनम्उट उटौ उटाः
द्वितीयाउटम् उटौ उटान्
तृतीयाउटेन उटाभ्याम् उटैः उटेभिः
चतुर्थीउटाय उटाभ्याम् उटेभ्यः
पञ्चमीउटात् उटाभ्याम् उटेभ्यः
षष्ठीउटस्य उटयोः उटानाम्
सप्तमीउटे उटयोः उटेषु

समास उट

अव्यय ॰उटम् ॰उटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria