Declension table of ?uṣadratha

Deva

MasculineSingularDualPlural
Nominativeuṣadrathaḥ uṣadrathau uṣadrathāḥ
Vocativeuṣadratha uṣadrathau uṣadrathāḥ
Accusativeuṣadratham uṣadrathau uṣadrathān
Instrumentaluṣadrathena uṣadrathābhyām uṣadrathaiḥ uṣadrathebhiḥ
Dativeuṣadrathāya uṣadrathābhyām uṣadrathebhyaḥ
Ablativeuṣadrathāt uṣadrathābhyām uṣadrathebhyaḥ
Genitiveuṣadrathasya uṣadrathayoḥ uṣadrathānām
Locativeuṣadrathe uṣadrathayoḥ uṣadratheṣu

Compound uṣadratha -

Adverb -uṣadratham -uṣadrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria