सुबन्तावली ?उषद्रथ

Roma

पुमान्एकद्विबहु
प्रथमाउषद्रथः उषद्रथौ उषद्रथाः
सम्बोधनम्उषद्रथ उषद्रथौ उषद्रथाः
द्वितीयाउषद्रथम् उषद्रथौ उषद्रथान्
तृतीयाउषद्रथेन उषद्रथाभ्याम् उषद्रथैः उषद्रथेभिः
चतुर्थीउषद्रथाय उषद्रथाभ्याम् उषद्रथेभ्यः
पञ्चमीउषद्रथात् उषद्रथाभ्याम् उषद्रथेभ्यः
षष्ठीउषद्रथस्य उषद्रथयोः उषद्रथानाम्
सप्तमीउषद्रथे उषद्रथयोः उषद्रथेषु

समास उषद्रथ

अव्यय ॰उषद्रथम् ॰उषद्रथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria