Declension table of ?uṣaṅgu

Deva

MasculineSingularDualPlural
Nominativeuṣaṅguḥ uṣaṅgū uṣaṅgavaḥ
Vocativeuṣaṅgo uṣaṅgū uṣaṅgavaḥ
Accusativeuṣaṅgum uṣaṅgū uṣaṅgūn
Instrumentaluṣaṅguṇā uṣaṅgubhyām uṣaṅgubhiḥ
Dativeuṣaṅgave uṣaṅgubhyām uṣaṅgubhyaḥ
Ablativeuṣaṅgoḥ uṣaṅgubhyām uṣaṅgubhyaḥ
Genitiveuṣaṅgoḥ uṣaṅgvoḥ uṣaṅgūṇām
Locativeuṣaṅgau uṣaṅgvoḥ uṣaṅguṣu

Compound uṣaṅgu -

Adverb -uṣaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria