सुबन्तावली ?उषङ्गु

Roma

पुमान्एकद्विबहु
प्रथमाउषङ्गुः उषङ्गू उषङ्गवः
सम्बोधनम्उषङ्गो उषङ्गू उषङ्गवः
द्वितीयाउषङ्गुम् उषङ्गू उषङ्गून्
तृतीयाउषङ्गुणा उषङ्गुभ्याम् उषङ्गुभिः
चतुर्थीउषङ्गवे उषङ्गुभ्याम् उषङ्गुभ्यः
पञ्चमीउषङ्गोः उषङ्गुभ्याम् उषङ्गुभ्यः
षष्ठीउषङ्गोः उषङ्ग्वोः उषङ्गूणाम्
सप्तमीउषङ्गौ उषङ्ग्वोः उषङ्गुषु

समास उषङ्गु

अव्यय ॰उषङ्गु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria