Declension table of ?uṣṭrasthāna

Deva

MasculineSingularDualPlural
Nominativeuṣṭrasthānaḥ uṣṭrasthānau uṣṭrasthānāḥ
Vocativeuṣṭrasthāna uṣṭrasthānau uṣṭrasthānāḥ
Accusativeuṣṭrasthānam uṣṭrasthānau uṣṭrasthānān
Instrumentaluṣṭrasthānena uṣṭrasthānābhyām uṣṭrasthānaiḥ uṣṭrasthānebhiḥ
Dativeuṣṭrasthānāya uṣṭrasthānābhyām uṣṭrasthānebhyaḥ
Ablativeuṣṭrasthānāt uṣṭrasthānābhyām uṣṭrasthānebhyaḥ
Genitiveuṣṭrasthānasya uṣṭrasthānayoḥ uṣṭrasthānānām
Locativeuṣṭrasthāne uṣṭrasthānayoḥ uṣṭrasthāneṣu

Compound uṣṭrasthāna -

Adverb -uṣṭrasthānam -uṣṭrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria