सुबन्तावली ?उष्ट्रस्थान

Roma

पुमान्एकद्विबहु
प्रथमाउष्ट्रस्थानः उष्ट्रस्थानौ उष्ट्रस्थानाः
सम्बोधनम्उष्ट्रस्थान उष्ट्रस्थानौ उष्ट्रस्थानाः
द्वितीयाउष्ट्रस्थानम् उष्ट्रस्थानौ उष्ट्रस्थानान्
तृतीयाउष्ट्रस्थानेन उष्ट्रस्थानाभ्याम् उष्ट्रस्थानैः उष्ट्रस्थानेभिः
चतुर्थीउष्ट्रस्थानाय उष्ट्रस्थानाभ्याम् उष्ट्रस्थानेभ्यः
पञ्चमीउष्ट्रस्थानात् उष्ट्रस्थानाभ्याम् उष्ट्रस्थानेभ्यः
षष्ठीउष्ट्रस्थानस्य उष्ट्रस्थानयोः उष्ट्रस्थानानाम्
सप्तमीउष्ट्रस्थाने उष्ट्रस्थानयोः उष्ट्रस्थानेषु

समास उष्ट्रस्थान

अव्यय ॰उष्ट्रस्थानम् ॰उष्ट्रस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria