Declension table of ?uṣṭragrīva

Deva

MasculineSingularDualPlural
Nominativeuṣṭragrīvaḥ uṣṭragrīvau uṣṭragrīvāḥ
Vocativeuṣṭragrīva uṣṭragrīvau uṣṭragrīvāḥ
Accusativeuṣṭragrīvam uṣṭragrīvau uṣṭragrīvān
Instrumentaluṣṭragrīveṇa uṣṭragrīvābhyām uṣṭragrīvaiḥ uṣṭragrīvebhiḥ
Dativeuṣṭragrīvāya uṣṭragrīvābhyām uṣṭragrīvebhyaḥ
Ablativeuṣṭragrīvāt uṣṭragrīvābhyām uṣṭragrīvebhyaḥ
Genitiveuṣṭragrīvasya uṣṭragrīvayoḥ uṣṭragrīvāṇām
Locativeuṣṭragrīve uṣṭragrīvayoḥ uṣṭragrīveṣu

Compound uṣṭragrīva -

Adverb -uṣṭragrīvam -uṣṭragrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria