सुबन्तावली ?उष्ट्रग्रीव

Roma

पुमान्एकद्विबहु
प्रथमाउष्ट्रग्रीवः उष्ट्रग्रीवौ उष्ट्रग्रीवाः
सम्बोधनम्उष्ट्रग्रीव उष्ट्रग्रीवौ उष्ट्रग्रीवाः
द्वितीयाउष्ट्रग्रीवम् उष्ट्रग्रीवौ उष्ट्रग्रीवान्
तृतीयाउष्ट्रग्रीवेण उष्ट्रग्रीवाभ्याम् उष्ट्रग्रीवैः उष्ट्रग्रीवेभिः
चतुर्थीउष्ट्रग्रीवाय उष्ट्रग्रीवाभ्याम् उष्ट्रग्रीवेभ्यः
पञ्चमीउष्ट्रग्रीवात् उष्ट्रग्रीवाभ्याम् उष्ट्रग्रीवेभ्यः
षष्ठीउष्ट्रग्रीवस्य उष्ट्रग्रीवयोः उष्ट्रग्रीवाणाम्
सप्तमीउष्ट्रग्रीवे उष्ट्रग्रीवयोः उष्ट्रग्रीवेषु

समास उष्ट्रग्रीव

अव्यय ॰उष्ट्रग्रीवम् ॰उष्ट्रग्रीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria