Declension table of ?uṣṇīṣapaṭṭa

Deva

MasculineSingularDualPlural
Nominativeuṣṇīṣapaṭṭaḥ uṣṇīṣapaṭṭau uṣṇīṣapaṭṭāḥ
Vocativeuṣṇīṣapaṭṭa uṣṇīṣapaṭṭau uṣṇīṣapaṭṭāḥ
Accusativeuṣṇīṣapaṭṭam uṣṇīṣapaṭṭau uṣṇīṣapaṭṭān
Instrumentaluṣṇīṣapaṭṭena uṣṇīṣapaṭṭābhyām uṣṇīṣapaṭṭaiḥ uṣṇīṣapaṭṭebhiḥ
Dativeuṣṇīṣapaṭṭāya uṣṇīṣapaṭṭābhyām uṣṇīṣapaṭṭebhyaḥ
Ablativeuṣṇīṣapaṭṭāt uṣṇīṣapaṭṭābhyām uṣṇīṣapaṭṭebhyaḥ
Genitiveuṣṇīṣapaṭṭasya uṣṇīṣapaṭṭayoḥ uṣṇīṣapaṭṭānām
Locativeuṣṇīṣapaṭṭe uṣṇīṣapaṭṭayoḥ uṣṇīṣapaṭṭeṣu

Compound uṣṇīṣapaṭṭa -

Adverb -uṣṇīṣapaṭṭam -uṣṇīṣapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria