सुबन्तावली ?उष्णीषपट्ट

Roma

पुमान्एकद्विबहु
प्रथमाउष्णीषपट्टः उष्णीषपट्टौ उष्णीषपट्टाः
सम्बोधनम्उष्णीषपट्ट उष्णीषपट्टौ उष्णीषपट्टाः
द्वितीयाउष्णीषपट्टम् उष्णीषपट्टौ उष्णीषपट्टान्
तृतीयाउष्णीषपट्टेन उष्णीषपट्टाभ्याम् उष्णीषपट्टैः उष्णीषपट्टेभिः
चतुर्थीउष्णीषपट्टाय उष्णीषपट्टाभ्याम् उष्णीषपट्टेभ्यः
पञ्चमीउष्णीषपट्टात् उष्णीषपट्टाभ्याम् उष्णीषपट्टेभ्यः
षष्ठीउष्णीषपट्टस्य उष्णीषपट्टयोः उष्णीषपट्टानाम्
सप्तमीउष्णीषपट्टे उष्णीषपट्टयोः उष्णीषपट्टेषु

समास उष्णीषपट्ट

अव्यय ॰उष्णीषपट्टम् ॰उष्णीषपट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria