Declension table of ?uṣṇanaraka

Deva

MasculineSingularDualPlural
Nominativeuṣṇanarakaḥ uṣṇanarakau uṣṇanarakāḥ
Vocativeuṣṇanaraka uṣṇanarakau uṣṇanarakāḥ
Accusativeuṣṇanarakam uṣṇanarakau uṣṇanarakān
Instrumentaluṣṇanarakeṇa uṣṇanarakābhyām uṣṇanarakaiḥ uṣṇanarakebhiḥ
Dativeuṣṇanarakāya uṣṇanarakābhyām uṣṇanarakebhyaḥ
Ablativeuṣṇanarakāt uṣṇanarakābhyām uṣṇanarakebhyaḥ
Genitiveuṣṇanarakasya uṣṇanarakayoḥ uṣṇanarakāṇām
Locativeuṣṇanarake uṣṇanarakayoḥ uṣṇanarakeṣu

Compound uṣṇanaraka -

Adverb -uṣṇanarakam -uṣṇanarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria