सुबन्तावली ?उष्णनरक

Roma

पुमान्एकद्विबहु
प्रथमाउष्णनरकः उष्णनरकौ उष्णनरकाः
सम्बोधनम्उष्णनरक उष्णनरकौ उष्णनरकाः
द्वितीयाउष्णनरकम् उष्णनरकौ उष्णनरकान्
तृतीयाउष्णनरकेण उष्णनरकाभ्याम् उष्णनरकैः उष्णनरकेभिः
चतुर्थीउष्णनरकाय उष्णनरकाभ्याम् उष्णनरकेभ्यः
पञ्चमीउष्णनरकात् उष्णनरकाभ्याम् उष्णनरकेभ्यः
षष्ठीउष्णनरकस्य उष्णनरकयोः उष्णनरकाणाम्
सप्तमीउष्णनरके उष्णनरकयोः उष्णनरकेषु

समास उष्णनरक

अव्यय ॰उष्णनरकम् ॰उष्णनरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria