Declension table of ?tyaktaprāṇa

Deva

MasculineSingularDualPlural
Nominativetyaktaprāṇaḥ tyaktaprāṇau tyaktaprāṇāḥ
Vocativetyaktaprāṇa tyaktaprāṇau tyaktaprāṇāḥ
Accusativetyaktaprāṇam tyaktaprāṇau tyaktaprāṇān
Instrumentaltyaktaprāṇena tyaktaprāṇābhyām tyaktaprāṇaiḥ tyaktaprāṇebhiḥ
Dativetyaktaprāṇāya tyaktaprāṇābhyām tyaktaprāṇebhyaḥ
Ablativetyaktaprāṇāt tyaktaprāṇābhyām tyaktaprāṇebhyaḥ
Genitivetyaktaprāṇasya tyaktaprāṇayoḥ tyaktaprāṇānām
Locativetyaktaprāṇe tyaktaprāṇayoḥ tyaktaprāṇeṣu

Compound tyaktaprāṇa -

Adverb -tyaktaprāṇam -tyaktaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria