सुबन्तावली ?त्यक्तप्राण

Roma

पुमान्एकद्विबहु
प्रथमात्यक्तप्राणः त्यक्तप्राणौ त्यक्तप्राणाः
सम्बोधनम्त्यक्तप्राण त्यक्तप्राणौ त्यक्तप्राणाः
द्वितीयात्यक्तप्राणम् त्यक्तप्राणौ त्यक्तप्राणान्
तृतीयात्यक्तप्राणेन त्यक्तप्राणाभ्याम् त्यक्तप्राणैः त्यक्तप्राणेभिः
चतुर्थीत्यक्तप्राणाय त्यक्तप्राणाभ्याम् त्यक्तप्राणेभ्यः
पञ्चमीत्यक्तप्राणात् त्यक्तप्राणाभ्याम् त्यक्तप्राणेभ्यः
षष्ठीत्यक्तप्राणस्य त्यक्तप्राणयोः त्यक्तप्राणानाम्
सप्तमीत्यक्तप्राणे त्यक्तप्राणयोः त्यक्तप्राणेषु

समास त्यक्तप्राण

अव्यय ॰त्यक्तप्राणम् ॰त्यक्तप्राणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria