Declension table of ?tvaṣṭṛdevatya

Deva

MasculineSingularDualPlural
Nominativetvaṣṭṛdevatyaḥ tvaṣṭṛdevatyau tvaṣṭṛdevatyāḥ
Vocativetvaṣṭṛdevatya tvaṣṭṛdevatyau tvaṣṭṛdevatyāḥ
Accusativetvaṣṭṛdevatyam tvaṣṭṛdevatyau tvaṣṭṛdevatyān
Instrumentaltvaṣṭṛdevatyena tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyaiḥ tvaṣṭṛdevatyebhiḥ
Dativetvaṣṭṛdevatyāya tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyebhyaḥ
Ablativetvaṣṭṛdevatyāt tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyebhyaḥ
Genitivetvaṣṭṛdevatyasya tvaṣṭṛdevatyayoḥ tvaṣṭṛdevatyānām
Locativetvaṣṭṛdevatye tvaṣṭṛdevatyayoḥ tvaṣṭṛdevatyeṣu

Compound tvaṣṭṛdevatya -

Adverb -tvaṣṭṛdevatyam -tvaṣṭṛdevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria