सुबन्तावली ?त्वष्टृदेवत्य

Roma

पुमान्एकद्विबहु
प्रथमात्वष्टृदेवत्यः त्वष्टृदेवत्यौ त्वष्टृदेवत्याः
सम्बोधनम्त्वष्टृदेवत्य त्वष्टृदेवत्यौ त्वष्टृदेवत्याः
द्वितीयात्वष्टृदेवत्यम् त्वष्टृदेवत्यौ त्वष्टृदेवत्यान्
तृतीयात्वष्टृदेवत्येन त्वष्टृदेवत्याभ्याम् त्वष्टृदेवत्यैः त्वष्टृदेवत्येभिः
चतुर्थीत्वष्टृदेवत्याय त्वष्टृदेवत्याभ्याम् त्वष्टृदेवत्येभ्यः
पञ्चमीत्वष्टृदेवत्यात् त्वष्टृदेवत्याभ्याम् त्वष्टृदेवत्येभ्यः
षष्ठीत्वष्टृदेवत्यस्य त्वष्टृदेवत्ययोः त्वष्टृदेवत्यानाम्
सप्तमीत्वष्टृदेवत्ये त्वष्टृदेवत्ययोः त्वष्टृदेवत्येषु

समास त्वष्टृदेवत्य

अव्यय ॰त्वष्टृदेवत्यम् ॰त्वष्टृदेवत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria