Declension table of ?tuvideṣṇā

Deva

FeminineSingularDualPlural
Nominativetuvideṣṇā tuvideṣṇe tuvideṣṇāḥ
Vocativetuvideṣṇe tuvideṣṇe tuvideṣṇāḥ
Accusativetuvideṣṇām tuvideṣṇe tuvideṣṇāḥ
Instrumentaltuvideṣṇayā tuvideṣṇābhyām tuvideṣṇābhiḥ
Dativetuvideṣṇāyai tuvideṣṇābhyām tuvideṣṇābhyaḥ
Ablativetuvideṣṇāyāḥ tuvideṣṇābhyām tuvideṣṇābhyaḥ
Genitivetuvideṣṇāyāḥ tuvideṣṇayoḥ tuvideṣṇānām
Locativetuvideṣṇāyām tuvideṣṇayoḥ tuvideṣṇāsu

Adverb -tuvideṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria