सुबन्तावली ?तुविदेष्णाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुविदेष्णा | तुविदेष्णे | तुविदेष्णाः |
सम्बोधनम् | तुविदेष्णे | तुविदेष्णे | तुविदेष्णाः |
द्वितीया | तुविदेष्णाम् | तुविदेष्णे | तुविदेष्णाः |
तृतीया | तुविदेष्णया | तुविदेष्णाभ्याम् | तुविदेष्णाभिः |
चतुर्थी | तुविदेष्णायै | तुविदेष्णाभ्याम् | तुविदेष्णाभ्यः |
पञ्चमी | तुविदेष्णायाः | तुविदेष्णाभ्याम् | तुविदेष्णाभ्यः |
षष्ठी | तुविदेष्णायाः | तुविदेष्णयोः | तुविदेष्णानाम् |
सप्तमी | तुविदेष्णायाम् | तुविदेष्णयोः | तुविदेष्णासु |