Declension table of ?tuviṣvaṇasā

Deva

FeminineSingularDualPlural
Nominativetuviṣvaṇasā tuviṣvaṇase tuviṣvaṇasāḥ
Vocativetuviṣvaṇase tuviṣvaṇase tuviṣvaṇasāḥ
Accusativetuviṣvaṇasām tuviṣvaṇase tuviṣvaṇasāḥ
Instrumentaltuviṣvaṇasayā tuviṣvaṇasābhyām tuviṣvaṇasābhiḥ
Dativetuviṣvaṇasāyai tuviṣvaṇasābhyām tuviṣvaṇasābhyaḥ
Ablativetuviṣvaṇasāyāḥ tuviṣvaṇasābhyām tuviṣvaṇasābhyaḥ
Genitivetuviṣvaṇasāyāḥ tuviṣvaṇasayoḥ tuviṣvaṇasānām
Locativetuviṣvaṇasāyām tuviṣvaṇasayoḥ tuviṣvaṇasāsu

Adverb -tuviṣvaṇasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria