सुबन्तावली ?तुविष्वणसा

Roma

स्त्रीएकद्विबहु
प्रथमातुविष्वणसा तुविष्वणसे तुविष्वणसाः
सम्बोधनम्तुविष्वणसे तुविष्वणसे तुविष्वणसाः
द्वितीयातुविष्वणसाम् तुविष्वणसे तुविष्वणसाः
तृतीयातुविष्वणसया तुविष्वणसाभ्याम् तुविष्वणसाभिः
चतुर्थीतुविष्वणसायै तुविष्वणसाभ्याम् तुविष्वणसाभ्यः
पञ्चमीतुविष्वणसायाः तुविष्वणसाभ्याम् तुविष्वणसाभ्यः
षष्ठीतुविष्वणसायाः तुविष्वणसयोः तुविष्वणसानाम्
सप्तमीतुविष्वणसायाम् तुविष्वणसयोः तुविष्वणसासु

अव्यय ॰तुविष्वणसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria