Declension table of ?tuviṣvaṇas

Deva

NeuterSingularDualPlural
Nominativetuviṣvaṇaḥ tuviṣvaṇasī tuviṣvaṇāṃsi
Vocativetuviṣvaṇaḥ tuviṣvaṇasī tuviṣvaṇāṃsi
Accusativetuviṣvaṇaḥ tuviṣvaṇasī tuviṣvaṇāṃsi
Instrumentaltuviṣvaṇasā tuviṣvaṇobhyām tuviṣvaṇobhiḥ
Dativetuviṣvaṇase tuviṣvaṇobhyām tuviṣvaṇobhyaḥ
Ablativetuviṣvaṇasaḥ tuviṣvaṇobhyām tuviṣvaṇobhyaḥ
Genitivetuviṣvaṇasaḥ tuviṣvaṇasoḥ tuviṣvaṇasām
Locativetuviṣvaṇasi tuviṣvaṇasoḥ tuviṣvaṇaḥsu

Compound tuviṣvaṇas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria