सुबन्तावली ?तुविष्वणस्

Roma

नपुंसकम्एकद्विबहु
प्रथमातुविष्वणः तुविष्वणसी तुविष्वणांसि
सम्बोधनम्तुविष्वणः तुविष्वणसी तुविष्वणांसि
द्वितीयातुविष्वणः तुविष्वणसी तुविष्वणांसि
तृतीयातुविष्वणसा तुविष्वणोभ्याम् तुविष्वणोभिः
चतुर्थीतुविष्वणसे तुविष्वणोभ्याम् तुविष्वणोभ्यः
पञ्चमीतुविष्वणसः तुविष्वणोभ्याम् तुविष्वणोभ्यः
षष्ठीतुविष्वणसः तुविष्वणसोः तुविष्वणसाम्
सप्तमीतुविष्वणसि तुविष्वणसोः तुविष्वणःसु

समास तुविष्वणस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria