Declension table of ?turagavāhyālī

Deva

FeminineSingularDualPlural
Nominativeturagavāhyālī turagavāhyālyau turagavāhyālyaḥ
Vocativeturagavāhyāli turagavāhyālyau turagavāhyālyaḥ
Accusativeturagavāhyālīm turagavāhyālyau turagavāhyālīḥ
Instrumentalturagavāhyālyā turagavāhyālībhyām turagavāhyālībhiḥ
Dativeturagavāhyālyai turagavāhyālībhyām turagavāhyālībhyaḥ
Ablativeturagavāhyālyāḥ turagavāhyālībhyām turagavāhyālībhyaḥ
Genitiveturagavāhyālyāḥ turagavāhyālyoḥ turagavāhyālīnām
Locativeturagavāhyālyām turagavāhyālyoḥ turagavāhyālīṣu

Compound turagavāhyāli - turagavāhyālī -

Adverb -turagavāhyāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria