सुबन्तावली ?तुरगवाह्याली

Roma

स्त्रीएकद्विबहु
प्रथमातुरगवाह्याली तुरगवाह्याल्यौ तुरगवाह्याल्यः
सम्बोधनम्तुरगवाह्यालि तुरगवाह्याल्यौ तुरगवाह्याल्यः
द्वितीयातुरगवाह्यालीम् तुरगवाह्याल्यौ तुरगवाह्यालीः
तृतीयातुरगवाह्याल्या तुरगवाह्यालीभ्याम् तुरगवाह्यालीभिः
चतुर्थीतुरगवाह्याल्यै तुरगवाह्यालीभ्याम् तुरगवाह्यालीभ्यः
पञ्चमीतुरगवाह्याल्याः तुरगवाह्यालीभ्याम् तुरगवाह्यालीभ्यः
षष्ठीतुरगवाह्याल्याः तुरगवाह्याल्योः तुरगवाह्यालीनाम्
सप्तमीतुरगवाह्याल्याम् तुरगवाह्याल्योः तुरगवाह्यालीषु

समास तुरगवाह्यालि तुरगवाह्याली

अव्यय ॰तुरगवाह्यालि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria