Declension table of ?turaṅgavadana

Deva

MasculineSingularDualPlural
Nominativeturaṅgavadanaḥ turaṅgavadanau turaṅgavadanāḥ
Vocativeturaṅgavadana turaṅgavadanau turaṅgavadanāḥ
Accusativeturaṅgavadanam turaṅgavadanau turaṅgavadanān
Instrumentalturaṅgavadanena turaṅgavadanābhyām turaṅgavadanaiḥ turaṅgavadanebhiḥ
Dativeturaṅgavadanāya turaṅgavadanābhyām turaṅgavadanebhyaḥ
Ablativeturaṅgavadanāt turaṅgavadanābhyām turaṅgavadanebhyaḥ
Genitiveturaṅgavadanasya turaṅgavadanayoḥ turaṅgavadanānām
Locativeturaṅgavadane turaṅgavadanayoḥ turaṅgavadaneṣu

Compound turaṅgavadana -

Adverb -turaṅgavadanam -turaṅgavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria