सुबन्तावली ?तुरङ्गवदन

Roma

पुमान्एकद्विबहु
प्रथमातुरङ्गवदनः तुरङ्गवदनौ तुरङ्गवदनाः
सम्बोधनम्तुरङ्गवदन तुरङ्गवदनौ तुरङ्गवदनाः
द्वितीयातुरङ्गवदनम् तुरङ्गवदनौ तुरङ्गवदनान्
तृतीयातुरङ्गवदनेन तुरङ्गवदनाभ्याम् तुरङ्गवदनैः तुरङ्गवदनेभिः
चतुर्थीतुरङ्गवदनाय तुरङ्गवदनाभ्याम् तुरङ्गवदनेभ्यः
पञ्चमीतुरङ्गवदनात् तुरङ्गवदनाभ्याम् तुरङ्गवदनेभ्यः
षष्ठीतुरङ्गवदनस्य तुरङ्गवदनयोः तुरङ्गवदनानाम्
सप्तमीतुरङ्गवदने तुरङ्गवदनयोः तुरङ्गवदनेषु

समास तुरङ्गवदन

अव्यय ॰तुरङ्गवदनम् ॰तुरङ्गवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria