Declension table of ?turaṅgamaśālā

Deva

FeminineSingularDualPlural
Nominativeturaṅgamaśālā turaṅgamaśāle turaṅgamaśālāḥ
Vocativeturaṅgamaśāle turaṅgamaśāle turaṅgamaśālāḥ
Accusativeturaṅgamaśālām turaṅgamaśāle turaṅgamaśālāḥ
Instrumentalturaṅgamaśālayā turaṅgamaśālābhyām turaṅgamaśālābhiḥ
Dativeturaṅgamaśālāyai turaṅgamaśālābhyām turaṅgamaśālābhyaḥ
Ablativeturaṅgamaśālāyāḥ turaṅgamaśālābhyām turaṅgamaśālābhyaḥ
Genitiveturaṅgamaśālāyāḥ turaṅgamaśālayoḥ turaṅgamaśālānām
Locativeturaṅgamaśālāyām turaṅgamaśālayoḥ turaṅgamaśālāsu

Adverb -turaṅgamaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria