सुबन्तावली ?तुरङ्गमशाला

Roma

स्त्रीएकद्विबहु
प्रथमातुरङ्गमशाला तुरङ्गमशाले तुरङ्गमशालाः
सम्बोधनम्तुरङ्गमशाले तुरङ्गमशाले तुरङ्गमशालाः
द्वितीयातुरङ्गमशालाम् तुरङ्गमशाले तुरङ्गमशालाः
तृतीयातुरङ्गमशालया तुरङ्गमशालाभ्याम् तुरङ्गमशालाभिः
चतुर्थीतुरङ्गमशालायै तुरङ्गमशालाभ्याम् तुरङ्गमशालाभ्यः
पञ्चमीतुरङ्गमशालायाः तुरङ्गमशालाभ्याम् तुरङ्गमशालाभ्यः
षष्ठीतुरङ्गमशालायाः तुरङ्गमशालयोः तुरङ्गमशालानाम्
सप्तमीतुरङ्गमशालायाम् तुरङ्गमशालयोः तुरङ्गमशालासु

अव्यय ॰तुरङ्गमशालम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria