Declension table of ?turaṅgamaratha

Deva

MasculineSingularDualPlural
Nominativeturaṅgamarathaḥ turaṅgamarathau turaṅgamarathāḥ
Vocativeturaṅgamaratha turaṅgamarathau turaṅgamarathāḥ
Accusativeturaṅgamaratham turaṅgamarathau turaṅgamarathān
Instrumentalturaṅgamarathena turaṅgamarathābhyām turaṅgamarathaiḥ turaṅgamarathebhiḥ
Dativeturaṅgamarathāya turaṅgamarathābhyām turaṅgamarathebhyaḥ
Ablativeturaṅgamarathāt turaṅgamarathābhyām turaṅgamarathebhyaḥ
Genitiveturaṅgamarathasya turaṅgamarathayoḥ turaṅgamarathānām
Locativeturaṅgamarathe turaṅgamarathayoḥ turaṅgamaratheṣu

Compound turaṅgamaratha -

Adverb -turaṅgamaratham -turaṅgamarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria