सुबन्तावली ?तुरङ्गमरथ

Roma

पुमान्एकद्विबहु
प्रथमातुरङ्गमरथः तुरङ्गमरथौ तुरङ्गमरथाः
सम्बोधनम्तुरङ्गमरथ तुरङ्गमरथौ तुरङ्गमरथाः
द्वितीयातुरङ्गमरथम् तुरङ्गमरथौ तुरङ्गमरथान्
तृतीयातुरङ्गमरथेन तुरङ्गमरथाभ्याम् तुरङ्गमरथैः तुरङ्गमरथेभिः
चतुर्थीतुरङ्गमरथाय तुरङ्गमरथाभ्याम् तुरङ्गमरथेभ्यः
पञ्चमीतुरङ्गमरथात् तुरङ्गमरथाभ्याम् तुरङ्गमरथेभ्यः
षष्ठीतुरङ्गमरथस्य तुरङ्गमरथयोः तुरङ्गमरथानाम्
सप्तमीतुरङ्गमरथे तुरङ्गमरथयोः तुरङ्गमरथेषु

समास तुरङ्गमरथ

अव्यय ॰तुरङ्गमरथम् ॰तुरङ्गमरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria