Declension table of ?turaṅgāhvā

Deva

FeminineSingularDualPlural
Nominativeturaṅgāhvā turaṅgāhve turaṅgāhvāḥ
Vocativeturaṅgāhve turaṅgāhve turaṅgāhvāḥ
Accusativeturaṅgāhvām turaṅgāhve turaṅgāhvāḥ
Instrumentalturaṅgāhvayā turaṅgāhvābhyām turaṅgāhvābhiḥ
Dativeturaṅgāhvāyai turaṅgāhvābhyām turaṅgāhvābhyaḥ
Ablativeturaṅgāhvāyāḥ turaṅgāhvābhyām turaṅgāhvābhyaḥ
Genitiveturaṅgāhvāyāḥ turaṅgāhvayoḥ turaṅgāhvāṇām
Locativeturaṅgāhvāyām turaṅgāhvayoḥ turaṅgāhvāsu

Adverb -turaṅgāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria