सुबन्तावली तुरङ्गाह्वाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुरङ्गाह्वा | तुरङ्गाह्वे | तुरङ्गाह्वाः |
सम्बोधनम् | तुरङ्गाह्वे | तुरङ्गाह्वे | तुरङ्गाह्वाः |
द्वितीया | तुरङ्गाह्वाम् | तुरङ्गाह्वे | तुरङ्गाह्वाः |
तृतीया | तुरङ्गाह्वया | तुरङ्गाह्वाभ्याम् | तुरङ्गाह्वाभिः |
चतुर्थी | तुरङ्गाह्वायै | तुरङ्गाह्वाभ्याम् | तुरङ्गाह्वाभ्यः |
पञ्चमी | तुरङ्गाह्वायाः | तुरङ्गाह्वाभ्याम् | तुरङ्गाह्वाभ्यः |
षष्ठी | तुरङ्गाह्वायाः | तुरङ्गाह्वयोः | तुरङ्गाह्वाणाम् |
सप्तमी | तुरङ्गाह्वायाम् | तुरङ्गाह्वयोः | तुरङ्गाह्वासु |