Declension table of ?tuṣārasruti

Deva

FeminineSingularDualPlural
Nominativetuṣārasrutiḥ tuṣārasrutī tuṣārasrutayaḥ
Vocativetuṣārasrute tuṣārasrutī tuṣārasrutayaḥ
Accusativetuṣārasrutim tuṣārasrutī tuṣārasrutīḥ
Instrumentaltuṣārasrutyā tuṣārasrutibhyām tuṣārasrutibhiḥ
Dativetuṣārasrutyai tuṣārasrutaye tuṣārasrutibhyām tuṣārasrutibhyaḥ
Ablativetuṣārasrutyāḥ tuṣārasruteḥ tuṣārasrutibhyām tuṣārasrutibhyaḥ
Genitivetuṣārasrutyāḥ tuṣārasruteḥ tuṣārasrutyoḥ tuṣārasrutīnām
Locativetuṣārasrutyām tuṣārasrutau tuṣārasrutyoḥ tuṣārasrutiṣu

Compound tuṣārasruti -

Adverb -tuṣārasruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria