सुबन्तावली ?तुषारस्रुति

Roma

स्त्रीएकद्विबहु
प्रथमातुषारस्रुतिः तुषारस्रुती तुषारस्रुतयः
सम्बोधनम्तुषारस्रुते तुषारस्रुती तुषारस्रुतयः
द्वितीयातुषारस्रुतिम् तुषारस्रुती तुषारस्रुतीः
तृतीयातुषारस्रुत्या तुषारस्रुतिभ्याम् तुषारस्रुतिभिः
चतुर्थीतुषारस्रुत्यै तुषारस्रुतये तुषारस्रुतिभ्याम् तुषारस्रुतिभ्यः
पञ्चमीतुषारस्रुत्याः तुषारस्रुतेः तुषारस्रुतिभ्याम् तुषारस्रुतिभ्यः
षष्ठीतुषारस्रुत्याः तुषारस्रुतेः तुषारस्रुत्योः तुषारस्रुतीनाम्
सप्तमीतुषारस्रुत्याम् तुषारस्रुतौ तुषारस्रुत्योः तुषारस्रुतिषु

समास तुषारस्रुति

अव्यय ॰तुषारस्रुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria