सुबन्तावली ?तुषारस्रुतिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुषारस्रुतिः | तुषारस्रुती | तुषारस्रुतयः |
सम्बोधनम् | तुषारस्रुते | तुषारस्रुती | तुषारस्रुतयः |
द्वितीया | तुषारस्रुतिम् | तुषारस्रुती | तुषारस्रुतीः |
तृतीया | तुषारस्रुत्या | तुषारस्रुतिभ्याम् | तुषारस्रुतिभिः |
चतुर्थी | तुषारस्रुत्यै तुषारस्रुतये | तुषारस्रुतिभ्याम् | तुषारस्रुतिभ्यः |
पञ्चमी | तुषारस्रुत्याः तुषारस्रुतेः | तुषारस्रुतिभ्याम् | तुषारस्रुतिभ्यः |
षष्ठी | तुषारस्रुत्याः तुषारस्रुतेः | तुषारस्रुत्योः | तुषारस्रुतीनाम् |
सप्तमी | तुषारस्रुत्याम् तुषारस्रुतौ | तुषारस्रुत्योः | तुषारस्रुतिषु |