Declension table of ?tryuttarībhāva

Deva

MasculineSingularDualPlural
Nominativetryuttarībhāvaḥ tryuttarībhāvau tryuttarībhāvāḥ
Vocativetryuttarībhāva tryuttarībhāvau tryuttarībhāvāḥ
Accusativetryuttarībhāvam tryuttarībhāvau tryuttarībhāvān
Instrumentaltryuttarībhāveṇa tryuttarībhāvābhyām tryuttarībhāvaiḥ tryuttarībhāvebhiḥ
Dativetryuttarībhāvāya tryuttarībhāvābhyām tryuttarībhāvebhyaḥ
Ablativetryuttarībhāvāt tryuttarībhāvābhyām tryuttarībhāvebhyaḥ
Genitivetryuttarībhāvasya tryuttarībhāvayoḥ tryuttarībhāvāṇām
Locativetryuttarībhāve tryuttarībhāvayoḥ tryuttarībhāveṣu

Compound tryuttarībhāva -

Adverb -tryuttarībhāvam -tryuttarībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria